Ekūnatriṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकूनत्रिंशतिमः

29



251. caturbhī ca dhyāna viharanti mahānubhāvā

na ca ālayo na pi ca niśrayu kurvayāti|

api kho punāśrayu ime catudhyāna sāṅgā

bheṣyanti bodhivarauttamaprāpaṇāya||1||



252. dhyāne sthito'tra bhavatī varaprajñalābhī

ārūpyarūpi ca samādhi catasra śreṣṭhā|

upakāribhūta imi dhyāna varāgrabodhau

na punāsravakṣati sa śikṣati bodhisattvo||2||



253. āścaryamadbhutamidaṃ guṇasaṃcayānāṃ

dhyāne samādhi viharanti nimitta nāsti|

tatra sthitāna yadi bhajyati ātmabhāvo

puna kāmadhātu upapadyati yathābhiprāyā||3||



254. yatha jambudvīpaka manuṣya alabdhapūrvā

divi devauttamapurā anuprāpuṇeyā|

paśyitva te viṣaya tatra parigṛhītā

punarāgameya na ca niśrayu tatra kuryāt||4||



255. emeva te guṇadharā varabodhisattvā

dhyāne samādhi viharitva prayuktayogī|

puna kāmadhātusthita bhonti anopaliptā

padmeva vāriṇi aniśrita bāladharme||5||



256. anyatra sattvaparipācana kṣetraśodhī

paripūraṇārtha imi pāramitā mahātmā|

ārūpyadhātuupapatti na prārthayantī

yatreha bodhiguṇapāramitāna hāni||6||



257. yatha kaścideva puruṣo ratanaṃ nidhānaṃ

labdhvā tu tatra spṛhabuddhi na saṃjaneyyā|

ekāki so puna gṛhītva parasmi kāle

gṛhṇitva geha praviśitva na bhoti lubdho||7||



258. emeva dhyāna catureva samādhi śāntāṃ

labdhvāna prīti sukhadāṃ vidu bodhisattvāḥ|

avasṛjya dhyānasukhaprītisamādhilābhaṃ

puna kāmadhātu praviśanti jagānukampī||8||



259. yadi bodhisattva viharāti samādhidhyāne

rahapratyayāni spṛhabuddhi na saṃjaneyyā|

asamāhito bhavati uddhatakṣiptacitto

parihīnabuddhiguṇa nāvika bhinnanāvo||9||



260. kiṃcāpi rūpamapi śabda tathaiva gandho

rasa sparśa kāmaguṇa pañcabhi yukta bhogī |

rahapratyayāna vigato'nantabodhisattvo

satataṃ samāhitu prajānayitavya śūro||10||



261. parasattvapudgalanidāna viśuddhasattvā

vicaranti vīryabalapāramitābhiyuktāḥ|

yatha kumbhadāsi avaśāvaśa bhartikasya

tatha sarvasattvavaśatāmupayānti dhīrāḥ||11||



262. na ca svāmikasya prativākyu dadāti dāsī

ākruṣṭa cāpi athavā sada tāḍitā vā|

ekāntatrastamanasā sa bhayābhibhūtā

māmeva so anu vadhiṣyati kāraṇena||12||



263. emeva bodhivaraprasthitu bodhisattvo

tiṣṭheya sarvajagatī yatha preṣyabhūto|

anu bodhiāgamu guṇāna ca pāripūrī

tṛṇa agni kāṣṭhaprabhavo dahate tameva||13||



264. avasṛjya ātma sugatāṃ parasattvakārye

abhiyukta rātridiva niṣpratikāṅkṣacitto|

māteva ekasutake paricāryamāṇo

adhyāśaye na parikhinna upasthiheti||14||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanugamaparivarto nāmaikūnatriṃśatimaḥ||